Original

अङ्गदं व्यथितं दृष्ट्वा सीदन्तमिव सागरे ।दुरासदं हरिश्रेष्ठा राघवाय न्यवेदयन् ॥ २२ ॥

Segmented

अङ्गदम् व्यथितम् दृष्ट्वा सीदन्तम् इव सागरे दुरासदम् हरि-श्रेष्ठाः राघवाय न्यवेदयन्

Analysis

Word Lemma Parse
अङ्गदम् अङ्गद pos=n,g=m,c=2,n=s
व्यथितम् व्यथ् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
सीदन्तम् सद् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
सागरे सागर pos=n,g=m,c=7,n=s
दुरासदम् दुरासद pos=a,g=m,c=2,n=s
हरि हरि pos=n,comp=y
श्रेष्ठाः श्रेष्ठ pos=a,g=m,c=1,n=p
राघवाय राघव pos=n,g=m,c=4,n=s
न्यवेदयन् निवेदय् pos=v,p=3,n=p,l=lan