Original

तमिन्द्रकेतुप्रतिमं वृक्षं मन्दरसंनिभम् ।समुत्सृजन्तं वेगेन पश्यतां सर्वरक्षसाम् ॥ २० ॥

Segmented

तम् इन्द्र-केतु-प्रतिमम् वृक्षम् मन्दर-संनिभम् समुत्सृजन्तम् वेगेन पश्यताम् सर्व-रक्षसाम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
इन्द्र इन्द्र pos=n,comp=y
केतु केतु pos=n,comp=y
प्रतिमम् प्रतिम pos=a,g=m,c=2,n=s
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
मन्दर मन्दर pos=n,comp=y
संनिभम् संनिभ pos=a,g=m,c=2,n=s
समुत्सृजन्तम् समुत्सृज् pos=va,g=m,c=2,n=s,f=part
वेगेन वेग pos=n,g=m,c=3,n=s
पश्यताम् दृश् pos=va,g=n,c=6,n=p,f=part
सर्व सर्व pos=n,comp=y
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p