Original

आहूय सोऽङ्गदं कोपात्ताडयामास वेगितः ।गदया कम्पनः पूर्वं स चचाल भृशाहतः ॥ २ ॥

Segmented

आहूय सो ऽङ्गदम् कोपात् ताडयामास वेगितः गदया कम्पनः पूर्वम् स चचाल भृश-आहतः

Analysis

Word Lemma Parse
आहूय आह्वा pos=vi
सो तद् pos=n,g=m,c=1,n=s
ऽङ्गदम् अङ्गद pos=n,g=m,c=2,n=s
कोपात् कोप pos=n,g=m,c=5,n=s
ताडयामास ताडय् pos=v,p=3,n=s,l=lit
वेगितः वेगित pos=a,g=m,c=1,n=s
गदया गदा pos=n,g=f,c=3,n=s
कम्पनः कम्पन pos=n,g=m,c=1,n=s
पूर्वम् पूर्वम् pos=i
तद् pos=n,g=m,c=1,n=s
चचाल चल् pos=v,p=3,n=s,l=lit
भृश भृश pos=a,comp=y
आहतः आहन् pos=va,g=m,c=1,n=s,f=part