Original

अङ्गदः पाणिना नेत्रे पिधाय रुधिरोक्षिते ।सालमासन्नमेकेन परिजग्राह पाणिना ॥ १९ ॥

Segmented

अङ्गदः पाणिना नेत्रे पिधाय रुधिर-उक्षिते सालम् आसन्नम् एकेन परिजग्राह पाणिना

Analysis

Word Lemma Parse
अङ्गदः अङ्गद pos=n,g=m,c=1,n=s
पाणिना पाणि pos=n,g=m,c=3,n=s
नेत्रे नेत्र pos=n,g=n,c=2,n=d
पिधाय पिधा pos=vi
रुधिर रुधिर pos=n,comp=y
उक्षिते उक्ष् pos=va,g=n,c=2,n=d,f=part
सालम् साल pos=n,g=m,c=2,n=s
आसन्नम् आसद् pos=va,g=m,c=2,n=s,f=part
एकेन एक pos=n,g=m,c=3,n=s
परिजग्राह परिग्रह् pos=v,p=3,n=s,l=lit
पाणिना पाणि pos=n,g=m,c=3,n=s