Original

आपतन्तं च संप्रेक्ष्य कुम्भो वानरयूथपम् ।भ्रुवोर्विव्याध बाणाभ्यामुल्काभ्यामिव कुञ्जरम् ॥ १८ ॥

Segmented

आपतन्तम् च सम्प्रेक्ष्य कुम्भो वानर-यूथपम् भ्रुवोः विव्याध बाणाभ्याम् उल्काभ्याम् इव कुञ्जरम्

Analysis

Word Lemma Parse
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
pos=i
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
कुम्भो कुम्भ pos=n,g=m,c=1,n=s
वानर वानर pos=n,comp=y
यूथपम् यूथप pos=n,g=m,c=2,n=s
भ्रुवोः भ्रू pos=n,g=f,c=7,n=d
विव्याध व्यध् pos=v,p=3,n=s,l=lit
बाणाभ्याम् बाण pos=n,g=m,c=3,n=d
उल्काभ्याम् उल्का pos=n,g=f,c=3,n=d
इव इव pos=i
कुञ्जरम् कुञ्जर pos=n,g=m,c=2,n=s