Original

अङ्गदः प्रतिविद्धाङ्गो वालिपुत्रो न कम्पते ।शिलापादपवर्षाणि तस्य मूर्ध्नि ववर्ष ह ॥ १६ ॥

Segmented

अङ्गदः प्रतिव्यध्-अङ्गः वालिन्-पुत्रः न कम्पते शिला-पादप-वर्षाणि तस्य मूर्ध्नि ववर्ष ह

Analysis

Word Lemma Parse
अङ्गदः अङ्गद pos=n,g=m,c=1,n=s
प्रतिव्यध् प्रतिव्यध् pos=va,comp=y,f=part
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
वालिन् वालिन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
कम्पते कम्प् pos=v,p=3,n=s,l=lat
शिला शिला pos=n,comp=y
पादप पादप pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
तस्य तद् pos=n,g=m,c=6,n=s
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
ववर्ष वृष् pos=v,p=3,n=s,l=lit
pos=i