Original

सोऽङ्गदं विविधैर्बाणैः कुम्भो विव्याध वीर्यवान् ।अकुण्ठधारैर्निशितैस्तीक्ष्णैः कनकभूषणैः ॥ १५ ॥

Segmented

सो ऽङ्गदम् विविधैः बाणैः कुम्भो विव्याध वीर्यवान् अकुण्ठ-धारा निशितैः तीक्ष्णैः कनक-भूषणैः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽङ्गदम् अङ्गद pos=n,g=m,c=2,n=s
विविधैः विविध pos=a,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
कुम्भो कुम्भ pos=n,g=m,c=1,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
अकुण्ठ अकुण्ठ pos=a,comp=y
धारा धारा pos=n,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
कनक कनक pos=n,comp=y
भूषणैः भूषण pos=n,g=m,c=3,n=p