Original

तमापतन्तं विव्याध कुम्भः पञ्चभिरायसैः ।त्रिभिश्चान्यैः शितैर्बाणैर्मातंगमिव तोमरैः ॥ १४ ॥

Segmented

तम् आपतन्तम् विव्याध कुम्भः पञ्चभिः आयसैः त्रिभिः च अन्यैः शितैः बाणैः मातंगम् इव तोमरैः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
विव्याध व्यध् pos=v,p=3,n=s,l=lit
कुम्भः कुम्भ pos=n,g=m,c=1,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
आयसैः आयस pos=a,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
शितैः शा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
मातंगम् मातंग pos=n,g=m,c=2,n=s
इव इव pos=i
तोमरैः तोमर pos=n,g=m,c=3,n=p