Original

अङ्गदो मातुलौ दृष्ट्वा पतितौ तौ महाबलौ ।अभिदुद्राव वेगेन कुम्भमुद्यतकार्मुकम् ॥ १३ ॥

Segmented

अङ्गदो मातुलौ दृष्ट्वा पतितौ तौ महा-बलौ अभिदुद्राव वेगेन कुम्भम् उद्यत-कार्मुकम्

Analysis

Word Lemma Parse
अङ्गदो अङ्गद pos=n,g=m,c=1,n=s
मातुलौ मातुल pos=n,g=m,c=2,n=d
दृष्ट्वा दृश् pos=vi
पतितौ पत् pos=va,g=m,c=2,n=d,f=part
तौ तद् pos=n,g=m,c=2,n=d
महा महत् pos=a,comp=y
बलौ बल pos=n,g=m,c=2,n=d
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
वेगेन वेग pos=n,g=m,c=3,n=s
कुम्भम् कुम्भ pos=n,g=m,c=2,n=s
उद्यत उद्यम् pos=va,comp=y,f=part
कार्मुकम् कार्मुक pos=n,g=m,c=2,n=s