Original

स तु तेन प्रहारेण मैन्दो वानरयूथपः ।मर्मण्यभिहतस्तेन पपात भुवि मूर्छितः ॥ १२ ॥

Segmented

स तु तेन प्रहारेण मैन्दो वानर-यूथपः मर्मणि अभिहतः तेन पपात भुवि मूर्छितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
तेन तद् pos=n,g=m,c=3,n=s
प्रहारेण प्रहार pos=n,g=m,c=3,n=s
मैन्दो मैन्द pos=n,g=m,c=1,n=s
वानर वानर pos=n,comp=y
यूथपः यूथप pos=n,g=m,c=1,n=s
मर्मणि मर्मन् pos=n,g=n,c=7,n=s
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
पपात पत् pos=v,p=3,n=s,l=lit
भुवि भू pos=n,g=f,c=7,n=s
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part