Original

संधाय चान्यं सुमुखं शरमाशीविषोपमम् ।आजघान महातेजा वक्षसि द्विविदाग्रजम् ॥ ११ ॥

Segmented

संधाय च अन्यम् सु मुखम् शरम् आशीविष-उपमम् आजघान महा-तेजाः वक्षसि द्विविद-अग्रजम्

Analysis

Word Lemma Parse
संधाय संधा pos=vi
pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
सु सु pos=i
मुखम् मुख pos=n,g=m,c=2,n=s
शरम् शर pos=n,g=m,c=2,n=s
आशीविष आशीविष pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
आजघान आहन् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
वक्षसि वक्षस् pos=n,g=n,c=7,n=s
द्विविद द्विविद pos=n,comp=y
अग्रजम् अग्रज pos=n,g=m,c=2,n=s