Original

तां शिलां तु प्रचिक्षेप राक्षसाय महाबलः ।बिभेद तां शिलां कुम्भः प्रसन्नैः पञ्चभिः शरैः ॥ १० ॥

Segmented

ताम् शिलाम् तु प्रचिक्षेप राक्षसाय महा-बलः बिभेद ताम् शिलाम् कुम्भः प्रसन्नैः पञ्चभिः शरैः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
शिलाम् शिला pos=n,g=f,c=2,n=s
तु तु pos=i
प्रचिक्षेप प्रक्षिप् pos=v,p=3,n=s,l=lit
राक्षसाय राक्षस pos=n,g=m,c=4,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
बिभेद भिद् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
शिलाम् शिला pos=n,g=f,c=2,n=s
कुम्भः कुम्भ pos=n,g=m,c=1,n=s
प्रसन्नैः प्रसद् pos=va,g=m,c=3,n=p,f=part
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p