Original

प्रवृत्ते संकुले तस्मिन्घोरे वीरजनक्षये ।अङ्गदः कम्पनं वीरमाससाद रणोत्सुकः ॥ १ ॥

Segmented

प्रवृत्ते संकुले तस्मिन् घोरे वीर-जन-क्षये अङ्गदः कम्पनम् वीरम् आससाद रण-उत्सुकः

Analysis

Word Lemma Parse
प्रवृत्ते प्रवृत् pos=va,g=m,c=7,n=s,f=part
संकुले संकुल pos=a,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
घोरे घोर pos=a,g=m,c=7,n=s
वीर वीर pos=n,comp=y
जन जन pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s
अङ्गदः अङ्गद pos=n,g=m,c=1,n=s
कम्पनम् कम्पन pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
आससाद आसद् pos=v,p=3,n=s,l=lit
रण रण pos=n,comp=y
उत्सुकः उत्सुक pos=a,g=m,c=1,n=s