Original

हेमचित्रतनुत्राणां स्रग्दामाम्बरधारिणाम् ।सीधुपानचलाक्षाणां मदविह्वलगामिनाम् ॥ ८ ॥

Segmented

हेम-चित्र-तनुत्रानाम् स्रज्-दाम-अम्बर-धारिन् सीधु-पान-चल-अक्षानाम् मद-विह्वल-गामिनाम्

Analysis

Word Lemma Parse
हेम हेमन् pos=n,comp=y
चित्र चित्र pos=a,comp=y
तनुत्रानाम् तनुत्र pos=n,g=m,c=6,n=p
स्रज् स्रज् pos=n,comp=y
दाम दामन् pos=n,comp=y
अम्बर अम्बर pos=n,comp=y
धारिन् धारिन् pos=a,g=m,c=6,n=p
सीधु सीधु pos=n,comp=y
पान पान pos=n,comp=y
चल चल pos=a,comp=y
अक्षानाम् अक्ष pos=n,g=m,c=6,n=p
मद मद pos=n,comp=y
विह्वल विह्वल pos=a,comp=y
गामिनाम् गामिन् pos=a,g=m,c=6,n=p