Original

तेषां गृहसहस्राणि ददाह हुतभुक्तदा ।आवासान्राक्षसानां च सर्वेषां गृहमेधिनाम् ॥ ७ ॥

Segmented

तेषाम् गृह-सहस्राणि ददाह हुतभुक् तदा आवासान् राक्षसानाम् च सर्वेषाम् गृहमेधिनाम्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
गृह गृह pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
ददाह दह् pos=v,p=3,n=s,l=lit
हुतभुक् हुतभुज् pos=n,g=m,c=1,n=s
तदा तदा pos=i
आवासान् आवास pos=n,g=m,c=2,n=p
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
गृहमेधिनाम् गृहमेधिन् pos=n,g=m,c=6,n=p