Original

गोपुराट्ट प्रतोलीषु चर्यासु विविधासु च ।प्रासादेषु च संहृष्टाः ससृजुस्ते हुताशनम् ॥ ६ ॥

Segmented

गोपुर-अट्ट-प्रतोली चर्यासु विविधासु च प्रासादेषु च संहृष्टाः ससृजुः ते हुताशनम्

Analysis

Word Lemma Parse
गोपुर गोपुर pos=n,comp=y
अट्ट अट्ट pos=n,comp=y
प्रतोली प्रतोली pos=n,g=f,c=7,n=p
चर्यासु चर्या pos=n,g=f,c=7,n=p
विविधासु विविध pos=a,g=f,c=7,n=p
pos=i
प्रासादेषु प्रासाद pos=n,g=m,c=7,n=p
pos=i
संहृष्टाः संहृष् pos=va,g=m,c=1,n=p,f=part
ससृजुः सृज् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
हुताशनम् हुताशन pos=n,g=m,c=2,n=s