Original

विस्रस्तकेशरसनं विमुक्तकवचध्वजम् ।बलं राक्षसमालम्ब्य वानराः पर्यवारयन् ॥ ५२ ॥

Segmented

विस्रस्त-केश-रसनम् विमुक्त-कवच-ध्वजम् बलम् राक्षसम् आलम्ब्य वानराः पर्यवारयन्

Analysis

Word Lemma Parse
विस्रस्त विस्रंस् pos=va,comp=y,f=part
केश केश pos=n,comp=y
रसनम् रसना pos=n,g=n,c=2,n=s
विमुक्त विमुच् pos=va,comp=y,f=part
कवच कवच pos=n,comp=y
ध्वजम् ध्वज pos=n,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
राक्षसम् राक्षस pos=a,g=n,c=2,n=s
आलम्ब्य आलम्ब् pos=vi
वानराः वानर pos=n,g=m,c=1,n=p
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan