Original

वानरान्दश सप्तेति राक्षसा अभ्यपातयन् ।राक्षसान्दशसप्तेति वानरा जघ्नुराहवे ॥ ५१ ॥

Segmented

वानरान् दश सप्त इति राक्षसा अभ्यपातयन् राक्षसान् दश सप्त इति वानरा जघ्नुः आहवे

Analysis

Word Lemma Parse
वानरान् वानर pos=n,g=m,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s
सप्त सप्तन् pos=n,g=n,c=2,n=s
इति इति pos=i
राक्षसा राक्षस pos=n,g=m,c=1,n=p
अभ्यपातयन् अभिपातय् pos=v,p=3,n=p,l=lan
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s
सप्त सप्तन् pos=n,g=n,c=2,n=s
इति इति pos=i
वानरा वानर pos=n,g=m,c=1,n=p
जघ्नुः हन् pos=v,p=3,n=p,l=lit
आहवे आहव pos=n,g=m,c=7,n=s