Original

समुद्यतमहाप्रासं मुष्टिशूलासिसंकुलम् ।प्रावर्तत महारौद्रं युद्धं वानररक्षसाम् ॥ ५० ॥

Segmented

समुद्यम्-महा-प्रासम् मुष्टि-शूल-असि-संकुलम् प्रावर्तत महा-रौद्रम् युद्धम् वानर-रक्षसाम्

Analysis

Word Lemma Parse
समुद्यम् समुद्यम् pos=va,comp=y,f=part
महा महत् pos=a,comp=y
प्रासम् प्रास pos=n,g=n,c=1,n=s
मुष्टि मुष्टि pos=n,comp=y
शूल शूल pos=n,comp=y
असि असि pos=n,comp=y
संकुलम् संकुल pos=a,g=n,c=1,n=s
प्रावर्तत प्रवृत् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
रौद्रम् रौद्र pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
वानर वानर pos=n,comp=y
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p