Original

उल्काहस्तैर्हरिगणैः सर्वतः समभिद्रुताः ।आरक्षस्था विरूपाक्षाः सहसा विप्रदुद्रुवुः ॥ ५ ॥

Segmented

उल्का-हस्तैः हरि-गणैः सर्वतः समभिद्रुताः आरक्ष-स्थाः विरूप-अक्षाः सहसा विप्रदुद्रुवुः

Analysis

Word Lemma Parse
उल्का उल्का pos=n,comp=y
हस्तैः हस्त pos=n,g=m,c=3,n=p
हरि हरि pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
सर्वतः सर्वतस् pos=i
समभिद्रुताः समभिद्रु pos=va,g=m,c=1,n=p,f=part
आरक्ष आरक्ष pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
विरूप विरूप pos=a,comp=y
अक्षाः अक्ष pos=n,g=m,c=1,n=p
सहसा सहस् pos=n,g=n,c=3,n=s
विप्रदुद्रुवुः विप्रद्रु pos=v,p=3,n=p,l=lit