Original

देहीत्यन्ये ददात्यन्यो ददामीत्यपरः पुनः ।किं क्लेशयसि तिष्ठेति तत्रान्योन्यं बभाषिरे ॥ ४९ ॥

Segmented

किम् क्लेशयसि तिष्ठ इति तत्र अन्योन्यम् बभाषिरे

Analysis

Word Lemma Parse
किम् किम् pos=i
क्लेशयसि क्लेशय् pos=v,p=2,n=s,l=lat
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इति इति pos=i
तत्र तत्र pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
बभाषिरे भाष् pos=v,p=3,n=p,l=lit