Original

तं दृष्ट्वा बलमायान्तं राक्षसानां सुदारुणम् ।संचचाल प्लवंगानां बलमुच्चैर्ननाद च ॥ ४४ ॥

Segmented

तम् दृष्ट्वा बलम् आयान्तम् राक्षसानाम् सु दारुणम् संचचाल प्लवंगानाम् बलम् उच्चैः ननाद च

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
बलम् बल pos=n,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
सु सु pos=i
दारुणम् दारुण pos=a,g=m,c=2,n=s
संचचाल संचल् pos=v,p=3,n=s,l=lit
प्लवंगानाम् प्लवंग pos=n,g=m,c=6,n=p
बलम् बल pos=n,g=n,c=1,n=s
उच्चैः उच्चैस् pos=i
ननाद नद् pos=v,p=3,n=s,l=lit
pos=i