Original

गन्धमाल्यमधूत्सेकसंमोदित महानिलम् ।घोरं शूरजनाकीर्णं महाम्बुधरनिस्वनम् ॥ ४३ ॥

Segmented

गन्ध-माल्य-मधु-उत्सेक-संमोदय्-महा-अनिलम् घोरम् शूर-जन-आकीर्णम् महा-अम्बुधर-निस्वनम्

Analysis

Word Lemma Parse
गन्ध गन्ध pos=n,comp=y
माल्य माल्य pos=n,comp=y
मधु मधु pos=n,comp=y
उत्सेक उत्सेक pos=n,comp=y
संमोदय् संमोदय् pos=va,comp=y,f=part
महा महत् pos=a,comp=y
अनिलम् अनिल pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
शूर शूर pos=n,comp=y
जन जन pos=n,comp=y
आकीर्णम् आकृ pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
अम्बुधर अम्बुधर pos=n,comp=y
निस्वनम् निस्वन pos=n,g=m,c=2,n=s