Original

हेमजालाचितभुजं व्यावेष्टितपरश्वधम् ।व्याघूर्णितमहाशस्त्रं बाणसंसक्तकार्मुकम् ॥ ४२ ॥

Segmented

हेम-जाल-आञ्च्-भुजम् व्यावेष्ट्-परश्वधम् व्याघूर्ण्-महा-शस्त्रम् बाण-संसक्त-कार्मुकम्

Analysis

Word Lemma Parse
हेम हेमन् pos=n,comp=y
जाल जाल pos=n,comp=y
आञ्च् आञ्च् pos=va,comp=y,f=part
भुजम् भुज pos=n,g=m,c=2,n=s
व्यावेष्ट् व्यावेष्ट् pos=va,comp=y,f=part
परश्वधम् परश्वध pos=n,g=m,c=2,n=s
व्याघूर्ण् व्याघूर्ण् pos=va,comp=y,f=part
महा महत् pos=a,comp=y
शस्त्रम् शस्त्र pos=n,g=m,c=2,n=s
बाण बाण pos=n,comp=y
संसक्त संसञ्ज् pos=va,comp=y,f=part
कार्मुकम् कार्मुक pos=n,g=m,c=2,n=s