Original

तद्राक्षसबलं घोरं भीमविक्रमपौरुषम् ।ददृशे ज्वलितप्रासं किङ्किणीशतनादितम् ॥ ४१ ॥

Segmented

तद् राक्षस-बलम् घोरम् भीम-विक्रम-पौरुषम् ददृशे ज्वलित-प्रासम् किङ्किणी-शत-नादितम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
राक्षस राक्षस pos=n,comp=y
बलम् बल pos=n,g=n,c=1,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
भीम भीम pos=a,comp=y
विक्रम विक्रम pos=n,comp=y
पौरुषम् पौरुष pos=n,g=n,c=1,n=s
ददृशे दृश् pos=v,p=3,n=s,l=lit
ज्वलित ज्वल् pos=va,comp=y,f=part
प्रासम् प्रास pos=n,g=n,c=1,n=s
किङ्किणी किङ्किणी pos=n,comp=y
शत शत pos=n,comp=y
नादितम् नादय् pos=va,g=n,c=1,n=s,f=part