Original

ततोऽस्तं गत आदित्ये रौद्रे तस्मिन्निशामुखे ।लङ्कामभिमुखाः सोल्का जग्मुस्ते प्लवगर्षभाः ॥ ४ ॥

Segmented

ततो ऽस्तम् गत आदित्ये रौद्रे तस्मिन् निशा-मुखे लङ्काम् अभिमुखाः स उल्का जग्मुः ते प्लवग-ऋषभाः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽस्तम् अस्त pos=n,g=m,c=2,n=s
गत गम् pos=va,g=m,c=7,n=s,f=part
आदित्ये आदित्य pos=n,g=m,c=7,n=s
रौद्रे रौद्र pos=a,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
निशा निशा pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
अभिमुखाः अभिमुख pos=a,g=m,c=1,n=p
pos=i
उल्का उल्का pos=n,g=m,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
प्लवग प्लवग pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p