Original

ततस्तु चोदितास्तेन राक्षसा ज्वलितायुधाः ।लङ्काया निर्ययुर्वीराः प्रणदन्तः पुनः पुनः ॥ ३९ ॥

Segmented

ततस् तु चोदिताः तेन राक्षसा ज्वलित-आयुधाः लङ्काया निर्ययुः वीराः प्रणदन्तः पुनः पुनः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
चोदिताः चोदय् pos=va,g=m,c=1,n=p,f=part
तेन तद् pos=n,g=m,c=3,n=s
राक्षसा राक्षस pos=n,g=m,c=1,n=p
ज्वलित ज्वल् pos=va,comp=y,f=part
आयुधाः आयुध pos=n,g=m,c=1,n=p
लङ्काया लङ्का pos=n,g=f,c=5,n=s
निर्ययुः निर्या pos=v,p=3,n=p,l=lit
वीराः वीर pos=n,g=m,c=1,n=p
प्रणदन्तः प्रणद् pos=va,g=m,c=1,n=p,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i