Original

शशास चैव तान्सर्वान्राक्षसान्राक्षसेश्वरः ।राक्षसा गच्छतात्रैव सिंहनादं च नादयन् ॥ ३८ ॥

Segmented

शशास च एव तान् सर्वान् राक्षसान् राक्षसेश्वरः राक्षसा गच्छत अत्र एव सिंहनादम् च नादयन्

Analysis

Word Lemma Parse
शशास शास् pos=v,p=3,n=s,l=lit
pos=i
एव एव pos=i
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
राक्षसेश्वरः राक्षसेश्वर pos=n,g=m,c=1,n=s
राक्षसा राक्षस pos=n,g=m,c=8,n=p
गच्छत गम् pos=v,p=2,n=p,l=lot
अत्र अत्र pos=i
एव एव pos=i
सिंहनादम् सिंहनाद pos=n,g=m,c=2,n=s
pos=i
नादयन् नादय् pos=va,g=m,c=1,n=s,f=part