Original

स निकुम्भं च कुम्भं च कुम्भकर्णात्मजावुभौ ।प्रेषयामास संक्रुद्धो राक्षसैर्बहुभिः सह ॥ ३७ ॥

Segmented

स निकुम्भम् च कुम्भम् च कुम्भकर्ण-आत्मजौ उभौ प्रेषयामास संक्रुद्धो राक्षसैः बहुभिः सह

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
निकुम्भम् निकुम्भ pos=n,g=m,c=2,n=s
pos=i
कुम्भम् कुम्भ pos=n,g=m,c=2,n=s
pos=i
कुम्भकर्ण कुम्भकर्ण pos=n,comp=y
आत्मजौ आत्मज pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
सह सह pos=i