Original

तस्य जृम्भितविक्षेपाद्व्यामिश्रा वै दिशो दश ।रूपवानिव रुद्रस्य मन्युर्गात्रेष्वदृश्यत ॥ ३६ ॥

Segmented

तस्य जृम्भित-विक्षेपात् व्यामिश्रा वै दिशो दश रूपवान् इव रुद्रस्य मन्युः गात्रेषु अदृश्यत

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
जृम्भित जृम्भित pos=n,comp=y
विक्षेपात् विक्षेप pos=n,g=m,c=5,n=s
व्यामिश्रा व्यामिश्र pos=a,g=f,c=1,n=p
वै वै pos=i
दिशो दिश् pos=n,g=f,c=1,n=p
दश दशन् pos=n,g=f,c=1,n=p
रूपवान् रूपवत् pos=a,g=m,c=1,n=s
इव इव pos=i
रुद्रस्य रुद्र pos=n,g=m,c=6,n=s
मन्युः मन्यु pos=n,g=m,c=1,n=s
गात्रेषु गात्र pos=n,g=n,c=7,n=p
अदृश्यत दृश् pos=v,p=3,n=s,l=lan