Original

तेषु वानरमुख्येषु दीप्तोल्कोज्ज्वलपाणिषु ।स्थितेषु द्वारमासाद्य रावणं मन्युराविशत् ॥ ३५ ॥

Segmented

तेषु वानर-मुख्येषु दीप्त-उल्का-उज्ज्वल-पाणिषु स्थितेषु द्वारम् आसाद्य रावणम् मन्युः आविशत्

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=m,c=7,n=p
वानर वानर pos=n,comp=y
मुख्येषु मुख्य pos=a,g=m,c=7,n=p
दीप्त दीप् pos=va,comp=y,f=part
उल्का उल्का pos=n,comp=y
उज्ज्वल उज्ज्वल pos=a,comp=y
पाणिषु पाणि pos=n,g=m,c=7,n=p
स्थितेषु स्था pos=va,g=m,c=7,n=p,f=part
द्वारम् द्वार pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
रावणम् रावण pos=n,g=m,c=2,n=s
मन्युः मन्यु pos=n,g=m,c=1,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan