Original

यश्च वो वितथं कुर्यात्तत्र तत्र व्यवस्थितः ।स हन्तव्योऽभिसंप्लुत्य राजशासनदूषकः ॥ ३४ ॥

Segmented

यः च वो वितथम् कुर्यात् तत्र तत्र व्यवस्थितः स हन्तव्यो ऽभिसंप्लुत्य राज-शासन-दूषकः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
वो त्वद् pos=n,g=,c=6,n=p
वितथम् वितथ pos=a,g=n,c=2,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
तत्र तत्र pos=i
तत्र तत्र pos=i
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
हन्तव्यो हन् pos=va,g=m,c=1,n=s,f=krtya
ऽभिसंप्लुत्य अभिसम्प्लु pos=vi
राज राजन् pos=n,comp=y
शासन शासन pos=n,comp=y
दूषकः दूषक pos=a,g=m,c=1,n=s