Original

आदिष्टा वानरेन्द्रास्ते सुग्रीवेण महात्मना ।आसन्ना द्वारमासाद्य युध्यध्वं प्लवगर्षभाः ॥ ३३ ॥

Segmented

आदिष्टा वानर-इन्द्राः ते सुग्रीवेण महात्मना आसन्ना द्वारम् आसाद्य युध्यध्वम् प्लवग-ऋषभाः

Analysis

Word Lemma Parse
आदिष्टा आदिश् pos=va,g=m,c=1,n=p,f=part
वानर वानर pos=n,comp=y
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
सुग्रीवेण सुग्रीव pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
आसन्ना आसद् pos=va,g=m,c=1,n=p,f=part
द्वारम् द्वार pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
युध्यध्वम् युध् pos=v,p=2,n=p,l=lot
प्लवग प्लवग pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=8,n=p