Original

तेषां संनह्यमानानां सिंहनादं च कुर्वताम् ।शर्वरी राक्षसेन्द्राणां रौद्रीव समपद्यत ॥ ३२ ॥

Segmented

तेषाम् संनह्यमानानाम् सिंहनादम् च कुर्वताम् शर्वरी राक्षस-इन्द्राणाम् रौद्री इव समपद्यत

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
संनह्यमानानाम् संनह् pos=va,g=m,c=6,n=p,f=part
सिंहनादम् सिंहनाद pos=n,g=m,c=2,n=s
pos=i
कुर्वताम् कृ pos=va,g=m,c=6,n=p,f=part
शर्वरी शर्वरी pos=n,g=f,c=1,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्राणाम् इन्द्र pos=n,g=m,c=6,n=p
रौद्री रौद्र pos=a,g=f,c=1,n=s
इव इव pos=i
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan