Original

ततो रामशरान्दृष्ट्वा विमानेषु गृहेषु च ।संनाहो राक्षसेन्द्राणां तुमुलः समपद्यत ॥ ३१ ॥

Segmented

ततो राम-शरान् दृष्ट्वा विमानेषु गृहेषु च संनाहो राक्षस-इन्द्राणाम् तुमुलः समपद्यत

Analysis

Word Lemma Parse
ततो ततस् pos=i
राम राम pos=n,comp=y
शरान् शर pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
विमानेषु विमान pos=n,g=n,c=7,n=p
गृहेषु गृह pos=n,g=n,c=7,n=p
pos=i
संनाहो संनाह pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्राणाम् इन्द्र pos=n,g=m,c=6,n=p
तुमुलः तुमुल pos=a,g=m,c=1,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan