Original

ये ये महाबलाः सन्ति लघवश्च प्लवंगमाः ।लङ्कामभ्युत्पतन्त्वाशु गृह्योल्काः प्लवगर्षभाः ॥ ३ ॥

Segmented

ये ये महा-बलाः सन्ति लघवः च प्लवंगमाः लङ्काम् अभ्युत्पतन्तु आशु गृहीत्वा उल्काः प्लवग-ऋषभाः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
सन्ति अस् pos=v,p=3,n=p,l=lat
लघवः लघु pos=a,g=m,c=1,n=p
pos=i
प्लवंगमाः प्लवंगम pos=n,g=m,c=1,n=p
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
अभ्युत्पतन्तु अभ्युत्पत् pos=v,p=3,n=p,l=lot
आशु आशु pos=a,g=n,c=2,n=s
गृहीत्वा ग्रह् pos=vi
उल्काः उल्का pos=n,g=f,c=2,n=p
प्लवग प्लवग pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p