Original

वानरोद्घुष्टघोषश्च राक्षसानां च निस्वनः ।ज्याशब्दश्चापि रामस्य त्रयं व्याप दिशो दश ॥ २९ ॥

Segmented

वानर-उद्घुः-घोषः च राक्षसानाम् च निस्वनः ज्या-शब्दः च अपि रामस्य त्रयम् व्याप दिशो दश

Analysis

Word Lemma Parse
वानर वानर pos=n,comp=y
उद्घुः उद्घुष् pos=va,comp=y,f=part
घोषः घोष pos=n,g=m,c=1,n=s
pos=i
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
pos=i
निस्वनः निस्वन pos=n,g=m,c=1,n=s
ज्या ज्या pos=n,comp=y
शब्दः शब्द pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
रामस्य राम pos=n,g=m,c=6,n=s
त्रयम् त्रय pos=n,g=n,c=1,n=s
व्याप व्याप् pos=v,p=3,n=s,l=lit
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p