Original

अशोभत तदा रामो धनुर्विस्फारयन्महत् ।भगवानिव संक्रुद्धो भवो वेदमयं धनुः ॥ २८ ॥

Segmented

अशोभत तदा रामो धनुः विस्फारय् महत् भगवान् इव संक्रुद्धो भवो वेद-मयम् धनुः

Analysis

Word Lemma Parse
अशोभत शुभ् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
रामो राम pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
विस्फारय् विस्फारय् pos=va,g=m,c=1,n=s,f=part
महत् महत् pos=a,g=n,c=2,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
इव इव pos=i
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
भवो भव pos=n,g=m,c=1,n=s
वेद वेद pos=n,comp=y
मयम् मय pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s