Original

ततो विस्फारयाणस्य रामस्य धनुरुत्तमम् ।बभूव तुमुलः शब्दो राक्षसानां भयावहः ॥ २७ ॥

Segmented

ततो विस्फारयाणस्य रामस्य धनुः उत्तमम् बभूव तुमुलः शब्दो राक्षसानाम् भय-आवहः

Analysis

Word Lemma Parse
ततो ततस् pos=i
विस्फारयाणस्य विस्फारय् pos=va,g=m,c=6,n=s,f=part
रामस्य राम pos=n,g=m,c=6,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
बभूव भू pos=v,p=3,n=s,l=lit
तुमुलः तुमुल pos=a,g=m,c=1,n=s
शब्दो शब्द pos=n,g=m,c=1,n=s
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
भय भय pos=n,comp=y
आवहः आवह pos=a,g=m,c=1,n=s