Original

विशल्यौ तु महात्मानौ तावुभौ रामलक्ष्मणौ ।असंभ्रान्तौ जगृहतुस्तावुभौ धनुषी वरे ॥ २६ ॥

Segmented

विशल्यौ तु महात्मानौ तौ उभौ राम-लक्ष्मणौ असंभ्रान्तौ जगृहतुः तौ उभौ धनुषी वरे

Analysis

Word Lemma Parse
विशल्यौ विशल्य pos=a,g=m,c=1,n=d
तु तु pos=i
महात्मानौ महात्मन् pos=a,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
राम राम pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=1,n=d
असंभ्रान्तौ असम्भ्रान्त pos=a,g=m,c=1,n=d
जगृहतुः ग्रह् pos=v,p=3,n=d,l=lit
तौ तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
धनुषी धनुस् pos=n,g=n,c=2,n=d
वरे वर pos=a,g=n,c=2,n=d