Original

उद्घुष्टं वानराणां च राक्षसानां च निस्वनः ।दिशो दश समुद्रं च पृथिवीं चान्वनादयत् ॥ २५ ॥

Segmented

उद्घुष्टम् वानराणाम् च राक्षसानाम् च निस्वनः दिशो दश समुद्रम् च पृथिवीम् च अन्वनादयत्

Analysis

Word Lemma Parse
उद्घुष्टम् उद्घुष्ट pos=n,g=n,c=1,n=s
वानराणाम् वानर pos=n,g=m,c=6,n=p
pos=i
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
pos=i
निस्वनः निस्वन pos=n,g=m,c=1,n=s
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
pos=i
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
pos=i
अन्वनादयत् अनुनादय् pos=v,p=3,n=s,l=lan