Original

प्रदग्धकायानपरान्राक्षसान्निर्गतान्बहिः ।सहसाभ्युत्पतन्ति स्म हरयोऽथ युयुत्सवः ॥ २४ ॥

Segmented

प्रदह्-कायान् अपरान् राक्षसान् निर्गतान् बहिः सहसा अभ्युत्पतन्ति स्म हरयो ऽथ युयुत्सवः

Analysis

Word Lemma Parse
प्रदह् प्रदह् pos=va,comp=y,f=part
कायान् काय pos=n,g=m,c=2,n=p
अपरान् अपर pos=n,g=m,c=2,n=p
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
निर्गतान् निर्गम् pos=va,g=m,c=2,n=p,f=part
बहिः बहिस् pos=i
सहसा सहस् pos=n,g=n,c=3,n=s
अभ्युत्पतन्ति अभ्युत्पत् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
हरयो हरि pos=a,g=m,c=1,n=p
ऽथ अथ pos=i
युयुत्सवः युयुत्सु pos=a,g=m,c=1,n=p