Original

नारी जनस्य धूमेन व्याप्तस्योच्चैर्विनेदुषः ।स्वनो ज्वलनतप्तस्य शुश्रुवे दशयोजनम् ॥ २३ ॥

Segmented

नारी-जनस्य धूमेन व्याप्तस्य उच्चैस् विनेदुषः स्वनो ज्वलन-तप्तस्य शुश्रुवे दश-योजनम्

Analysis

Word Lemma Parse
नारी नारी pos=n,comp=y
जनस्य जन pos=n,g=m,c=6,n=s
धूमेन धूम pos=n,g=m,c=3,n=s
व्याप्तस्य व्याप् pos=va,g=m,c=6,n=s,f=part
उच्चैस् उच्चैस् pos=i
विनेदुषः विनद् pos=va,g=m,c=6,n=s,f=part
स्वनो स्वन pos=n,g=m,c=1,n=s
ज्वलन ज्वलन pos=n,comp=y
तप्तस्य तप् pos=va,g=m,c=6,n=s,f=part
शुश्रुवे श्रु pos=v,p=3,n=s,l=lit
दश दशन् pos=n,comp=y
योजनम् योजन pos=n,g=n,c=2,n=s