Original

सा बभूव मुहूर्तेन हरिभिर्दीपिता पुरी ।लोकस्यास्य क्षये घोरे प्रदीप्तेव वसुंधरा ॥ २२ ॥

Segmented

सा बभूव मुहूर्तेन हरिभिः दीपिता पुरी लोकस्य अस्य क्षये घोरे प्रदीप्ता इव वसुंधरा

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
मुहूर्तेन मुहूर्त pos=n,g=m,c=3,n=s
हरिभिः हरि pos=a,g=m,c=3,n=p
दीपिता दीपय् pos=va,g=f,c=1,n=s,f=part
पुरी पुरी pos=n,g=f,c=1,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
क्षये क्षय pos=n,g=m,c=7,n=s
घोरे घोर pos=a,g=m,c=7,n=s
प्रदीप्ता प्रदीप् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
वसुंधरा वसुंधरा pos=n,g=f,c=1,n=s