Original

अश्वं मुक्तं गजो दृष्ट्वा कच्चिद्भीतोऽपसर्पति ।भीतो भीतं गजं दृष्ट्वा क्वचिदश्वो निवर्तते ॥ २१ ॥

Segmented

अश्वम् मुक्तम् गजो दृष्ट्वा कच्चिद् भीतो ऽपसर्पति भीतो भीतम् गजम् दृष्ट्वा क्वचिद् अश्वो निवर्तते

Analysis

Word Lemma Parse
अश्वम् अश्व pos=n,g=m,c=2,n=s
मुक्तम् मुच् pos=va,g=m,c=2,n=s,f=part
गजो गज pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
भीतो भी pos=va,g=m,c=1,n=s,f=part
ऽपसर्पति अपसृप् pos=v,p=3,n=s,l=lat
भीतो भी pos=va,g=m,c=1,n=s,f=part
भीतम् भी pos=va,g=m,c=2,n=s,f=part
गजम् गज pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
क्वचिद् क्वचिद् pos=i
अश्वो अश्व pos=n,g=m,c=1,n=s
निवर्तते निवृत् pos=v,p=3,n=s,l=lat