Original

हस्त्यध्यक्षैर्गजैर्मुक्तैर्मुक्तैश्च तुरगैरपि ।बभूव लङ्का लोकान्ते भ्रान्तग्राह इवार्णवः ॥ २० ॥

Segmented

हस्ति-अध्यक्षैः गजैः मुक्तैः मुक्तैः च तुरगैः अपि बभूव लङ्का लोक-अन्ते भ्रान्त-ग्राहः इव अर्णवः

Analysis

Word Lemma Parse
हस्ति हस्तिन् pos=n,comp=y
अध्यक्षैः अध्यक्ष pos=n,g=m,c=3,n=p
गजैः गज pos=n,g=m,c=3,n=p
मुक्तैः मुच् pos=va,g=m,c=3,n=p,f=part
मुक्तैः मुच् pos=va,g=m,c=3,n=p,f=part
pos=i
तुरगैः तुरग pos=n,g=m,c=3,n=p
अपि अपि pos=i
बभूव भू pos=v,p=3,n=s,l=lit
लङ्का लङ्का pos=n,g=f,c=1,n=s
लोक लोक pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
भ्रान्त भ्रम् pos=va,comp=y,f=part
ग्राहः ग्राह pos=n,g=m,c=1,n=s
इव इव pos=i
अर्णवः अर्णव pos=n,g=m,c=1,n=s