Original

यतो हतः कुम्भकर्णः कुमाराश्च निषूदिताः ।नेदानीमुपनिर्हारं रावणो दातुमर्हति ॥ २ ॥

Segmented

यतो हतः कुम्भकर्णः कुमाराः च निषूदिताः न इदानीम् उपनिर्हारम् रावणो दातुम् अर्हति

Analysis

Word Lemma Parse
यतो यतस् pos=i
हतः हन् pos=va,g=m,c=1,n=s,f=part
कुम्भकर्णः कुम्भकर्ण pos=n,g=m,c=1,n=s
कुमाराः कुमार pos=n,g=m,c=1,n=p
pos=i
निषूदिताः निषूदय् pos=va,g=m,c=1,n=p,f=part
pos=i
इदानीम् इदानीम् pos=i
उपनिर्हारम् उपनिर्हार pos=n,g=m,c=2,n=s
रावणो रावण pos=n,g=m,c=1,n=s
दातुम् दा pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat