Original

हर्म्याग्रैर्दह्यमानैश्च ज्वालाप्रज्वलितैरपि ।रात्रौ सा दृश्यते लङ्का पुष्पितैरिव किंशुकैः ॥ १९ ॥

Segmented

हर्म्य-अग्रैः दह् च ज्वाला-प्रज्वलितैः अपि रात्रौ सा दृश्यते लङ्का पुष्पितैः इव किंशुकैः

Analysis

Word Lemma Parse
हर्म्य हर्म्य pos=n,comp=y
अग्रैः अग्र pos=n,g=n,c=3,n=p
दह् दह् pos=va,g=n,c=3,n=p,f=part
pos=i
ज्वाला ज्वाला pos=n,comp=y
प्रज्वलितैः प्रज्वल् pos=va,g=n,c=3,n=p,f=part
अपि अपि pos=i
रात्रौ रात्रि pos=n,g=f,c=7,n=s
सा तद् pos=n,g=f,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
लङ्का लङ्का pos=n,g=f,c=1,n=s
पुष्पितैः पुष्पित pos=a,g=m,c=3,n=p
इव इव pos=i
किंशुकैः किंशुक pos=n,g=m,c=3,n=p