Original

तानि निर्दह्यमानानि दूरतः प्रचकाशिरे ।हिमवच्छिखराणीव दीप्तौषधिवनानि च ॥ १८ ॥

Segmented

तानि निर्दह्यमानानि दूरतः प्रचकाशिरे हिमवत्-शिखरानि इव दीप्त-ओषधि-वना च

Analysis

Word Lemma Parse
तानि तद् pos=n,g=n,c=1,n=p
निर्दह्यमानानि निर्दह् pos=va,g=n,c=1,n=p,f=part
दूरतः दूरतस् pos=i
प्रचकाशिरे प्रकाश् pos=v,p=3,n=p,l=lit
हिमवत् हिमवन्त् pos=n,comp=y
शिखरानि शिखर pos=n,g=n,c=1,n=p
इव इव pos=i
दीप्त दीप् pos=va,comp=y,f=part
ओषधि ओषधि pos=n,comp=y
वना वन pos=n,g=n,c=1,n=p
pos=i