Original

तत्र चाग्निपरीतानि निपेतुर्भवनान्यपि ।वज्रिवज्रहतानीव शिखराणि महागिरेः ॥ १७ ॥

Segmented

तत्र च अग्नि-परीतानि निपेतुः भवनानि अपि वज्रिन्-वज्र-हता इव शिखराणि महा-गिरेः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
pos=i
अग्नि अग्नि pos=n,comp=y
परीतानि परी pos=va,g=n,c=1,n=p,f=part
निपेतुः निपत् pos=v,p=3,n=p,l=lit
भवनानि भवन pos=n,g=n,c=1,n=p
अपि अपि pos=i
वज्रिन् वज्रिन् pos=n,comp=y
वज्र वज्र pos=n,comp=y
हता हन् pos=va,g=n,c=1,n=p,f=part
इव इव pos=i
शिखराणि शिखर pos=n,g=n,c=1,n=p
महा महत् pos=a,comp=y
गिरेः गिरि pos=n,g=m,c=6,n=s